इदं त्रिचक्रात्मकं यानं भारतस्य बहूनां प्रान्तानां मार्गेषु चाल्यते | इदं सार्वजनिक-यातायातार्थं विशेषेण उपयुज्यते | किन्तु रिक्षायानम् उभयतः अनावृतं भवति येन चालकः प्रवासी च वायुवर्षादि सहते |
« Back to Glossary Indexइदं त्रिचक्रात्मकं यानं भारतस्य बहूनां प्रान्तानां मार्गेषु चाल्यते | इदं सार्वजनिक-यातायातार्थं विशेषेण उपयुज्यते | किन्तु रिक्षायानम् उभयतः अनावृतं भवति येन चालकः प्रवासी च वायुवर्षादि सहते |
« Back to Glossary Index