“There is a large tumor in your stomach and it is likely to be cancerous. But we can’t be sure unless we investigate further.” The doctor’s diagnosis shattered Renu’s world. Renu, along with her husband and two small kids, lived near Mauli, the ashram that H. H. Sadguru Shree Mama (“Mama”) established in the early seventies. Both husband and wife worked full-time jobs to support their families. They were happy and content with their daily routine, until the day she visited the doctor with a seemingly minor health concern, which turned her worst fears into reality.
Renu was admitted to the hospital for further investigation and subsequent surgery. It was an expensive procedure, which depleted their lifelong savings and promised no definitive cure. Overnight, the family’s entire future turned bleak as a result of her medical condition and the strain this placed on the family’s resources.
Leela Hasme, Renu’s best friend and Mama’s disciple, was deeply disturbed by this turn of events. She took the only path she knew and came to Mauli to seek Mama’s help. “Mama, Renu’s kids are so young. They won’t be able to bear the loss of their mother. The entire family has collapsed. Please help them!” Mama just gave His reassuring smile.
The tests, procedures, and complications seemed to keep piling on. Renu developed a cataract in one eye as well as suffered severe diabetes and hearing impairment. Astonishingly, she was scheduled to undergo 7 to 8 hours of major surgery under such delicate conditions. Renu was so scared that her blood pressure dropped and she began to tremble. As she was being taken to the operating theater, Renu was in the worst condition imaginable.
Renu was shifted to the ICU just after the surgery. She had tubes inserted everywhere and was receiving numerous intravenous drips and medications to stabilize her vital signs. Still, Renu was constantly chanting the Lord’s name – ‘Digambara Digambara!’ Even in her semi-consciousness state, she had a constant sense of an unseen hand patting her head with motherly love. Leela was by her bedside, praying to Mama.
Slowly, things started to turn for the better. Her sugar level came down from 300 to 130 in just two days, which was a big achievement. As a result, her abdominal stitches started healing faster. Her food intake improved tremendously. For a couple of days, she wasn’t able to keep down even a spoonful of food. But as she started praying to Mama, Renu had a vision where He appeared in person, wearing white clothes, sitting on a traditional wooden platform seat called the ‘paat’. As she looked on, the platform seat, typically no more than a couple of inches high from the ground, slowly lifted up and started floating in the air. After some moments, the divine vision vanished. From then on, Renu’s food intake came back to normal. The lab reports confirmed the tumor to be totally harmless. Her recovery was magical. The doctors were astonished as they had never seen such a transformation in their entire career. It defied their understanding and knowledge of science and medicine.
But Leela knew differently. Without a doubt, it was Mama’s grace, and His grace only, which had driven away her cancer.
Soon Renu’s health was back to normal. Her blood sugar reached a healthy level of 110 and she resumed her work. Once again, the family was optimistic and had smiles back on their faces.
The next time Leela went to Mauli, she fell at Mama’s feet. “Mama, you are an ocean of compassion. That family was almost in ruins. It’s only with Your grace that their life is back on track,” she said.
Leela had spoken the ultimate truth: Mama is truly an ocean of compassion. It is not uncommon for sadhaks and non-sadhaks alike, to experience His love and grace. Equipped with His blessings, one seems to be able to face any calamity.
During His lifetime, Mama had His share of severe health issues, some even as fatal as cyanide poisoning. If He wished, He could have avoided them or cured Himself using His powers. But He chose not to. He chose to go through the lengthy and agonizing process of hospitalization, tests, procedures, pain and slow recovery, just like any ordinary soul, thus respecting the laws of nature and setting an example for all of us.
Originally published in book Smruti Prasanga in 2018 by Shree Vamanraj Prakashan (SVP #240) authored by / compiled by Sadguru P P Shree Dada. Refer to story number 4 authored by Mrs. Leela Hasme on page number 309.
(Sanskrit version)
दिव्यः चिकित्सकः
“भवत्याः उदरे विशालः अर्बुदः अस्ति | तस्मिन् कर्करोगस्य आशङ्का वर्तते | अग्रे परीक्ष्य एव निश्चयेन किमपि वक्तुं शक्यते |” इति वैद्यस्य रोगनिदानं रेणुभगिन्याः कृते अतीव दुःखकरम् आसीत् | गतशताब्द्याः सप्तमे दशके प.पू.सद्गुरुश्रीमामामहाभागैः स्थापितस्य माउलीआश्रमस्य निकटे रेणुभगिनी निवसति स्म | गृहे तस्याः पतिः द्वौ बालकौ च आस्ताम् | तत् सुखि कुटुम्बम् आसीत् |किन्तु तस्मिन् दिने स्वल्परोगशङ्कया निदानार्थं चिकित्सालयं गता सा काञ्चित् महतीम् आपदं सम्मुखीकृतवती | तस्याः भयं च वास्तविकतायां पर्यवसितम् |
रेणुः चिकित्सालये प्रवेशिता अभवत्|अग्रिमपरीक्षणानि कृत्वा शल्यचिकित्सा निश्चिता जाता|आजीवनम् अर्जितं धनं सर्वमपि अस्याः बहुव्ययायाः शल्यचिकित्सायाः कृते दातव्यं तदुपरि रोगपरिहारस्य समाश्वासनं तु नास्ति एव| रेणोः अस्वास्थ्यकारणेन तेन समुपस्थितेन आर्थिकभारेण च अचिरात् एव कुटुम्बं गभीरे सङ्कटे न्यपतत् |
रेणोः प्रियसखी अपि च मामामहाभागानां शिष्या लीला हस्मे इत्याख्या इमं वृत्तान्तं ज्ञात्वा अत्यन्तं खिन्ना अभवत्| अनन्यगत्याः तस्याः तु शरण्याः मामामहाभागा: एव आसन् |
सख्याः कृते मामामहाभागानां कृपां प्राप्तुं सा माउलीआश्रमम् आगतवती | “मामा, रेणोः बालकौ अल्पवयसौ स्तः, मातुः वियोगं सोढुं तौ न शक्नुतः | समग्रं कुटुम्बम् एव अतिदुःखितमस्ति, तान् रक्षन्तु |” सर्वं श्रुत्वा मामामहाभागा: तु अभयमुद्रायां मन्दस्मितम् एव अकुर्वन् |
बहुविधानि परीक्षणानि, उपचाराः, क्लेशाः च अङ्गीभूताः |
रेणोः एकस्मिन् नेत्रे रोग: प्रादुर्भूत: | अत्यधिकेन मधुमेहेन ग्रस्तायाः: तस्या: श्रवणशक्ति: अपि क्षीणा जाता | एतादृश्यां विकलपरिस्थित्यामपि तस्या: दुर्बलशरीरे एका दीर्घा जटिला च शल्यक्रिया योजिता आसीत् | शल्यक्रियाया: अतिभयेन तस्या: रक्तनिपीडः क्षीण: जात:, तस्या: दुर्बलशरीरं कम्पितम् आसीत् | शल्यकक्षं प्रति नीयमाना रेणुः दुःखतमावस्थायां पतिता आसीत् |
शल्यचिकित्सानन्तरं रेणुः गहनचिकित्साकक्षे नीता | तस्याः शरीरे नैकाः नलिकाः स्थापिताः आसन् | शरीरस्य अतिमहत्त्वपूर्णानाम् अवयवानां सुस्थितिं साधयितुं अन्तःसिरामाध्यमेन निरन्तरम् औषधं अपि च जीवनरसः दीयमानः आसीत् |अस्याम् अवस्थायाम् अपि रेणुः मुखेन सततं भगवतः नामस्मरणं कुर्वती आसीत् “दिगम्बरा दिगम्बरा” इति | अस्याम् अर्धचेतनावस्थायामपि कोपि तस्याः मस्तकं मातृस्नेहेन सततं उपलालयति इति तया अनुभूतम् | मामामहाभागान् प्रार्थयन्ती लीला तस्याः निकटे स्थिता आसीत् |
शनैः तस्या: स्थितिः किञ्चित् उत्तमा अभवत् | रुधिरे शर्करास्तरः त्रिशतमात्रात् दिनद्वये एव त्रिंशाधिकशतमात्रः अभवत् | एषा तु महती प्राप्तिः | एतेन शल्यक्रियासमये उदरे स्थापितानां सीवनव्रणानाम् उपशमनं शीघ्रम् आरब्धम् | अन्नग्रहणाय शरीरे आनुकूल्यं प्रवृद्धम् | आरम्भे दिनद्वये भोजनस्य एकं ग्रासम् अपि ग्रहीतुं महान् कष्टः आसीत् |
किन्तु सा तु मामामहाभागान् निरन्तरं प्रार्थयन्ती आसीत् | अस्मिन् समये तया एकम् अद्भुतं दृश्यं दृष्टम् | तस्मिन् दिव्यदर्शने मामामहाभागा: सशरीरं प्रकटीभूय श्वेतवस्त्राणि धृत्वा काष्ठासने उपविष्टाः आसन् | तत् आसनम् भूमौ एव स्थापितम् आसीत् | क्षणानन्तरेण तत् काष्ठासनं भूमित: उपरि उत्थाय अन्तराले प्लुतम् | किञ्चित्कालानन्तरं तत् दिव्यदर्शनं तु समाप्तम् | एवं दर्शनानन्तरं तस्याः आहारः सामान्यवत् अभवत् |
उदरस्थः ग्रन्थि: सामान्य: अस्ति, तस्मिन् रोगांशाः न सन्ति इति अपि प्रयोगशालाया: परीक्षणेन ज्ञातम् | इदं रोगशमनं तु सर्वथा असामान्यं आसीत् | वैद्यानां कृते तु एषा घटना अविश्वसनीया एव यत: तै: इत: पूर्वं दुर्धररोगेण पीडितस्य एवम्प्रकारेण परिवर्तनं न कदापि दृष्टं न च श्रुतम् | तेषां चिकित्साशास्त्रस्य विज्ञानविषयस्य च ज्ञानं अस्या: घटनाया: अर्थं बोधयतुं असमर्थं जातम् |
किन्तु लीलाया: मन: तु सन्देहरहितम् एव आसीत् | सा जानाति यत् इयं तु निश्चयेन मामामहाभागानां एव कृपा | तेषां कारुण्येन एव सः दुर्धरः कर्करोगः अपगतः|
शीघ्रमेव रेणो: स्वास्थ्यं समीचीनम् अभवत् | शर्करामात्रा ११० यावत् न्यूना अभवत् | इदं सुस्वास्थस्य लक्षणं प्राप्य तया कार्यालयगमनमपि आरब्धम् | पुनः कुटुम्बः सुस्थितिं प्राप्तवान् | कुटुम्बजनाः पुनरपि स्मितवदनाः आश्वासिताः च अभवन् |
लीला पुनः माउलीआश्रमं गतवती, तत्र मामामहाराजाणां चरणयोः निपत्य अब्रवीत् ” मामा, भवान् कारुण्यसिन्धुः अस्माकं त्राता च | तत् कुटुम्बं तु अनिष्टस्य गर्ते पतितम् आसीत् | भवतः करुणया कृपया एव तेषां जीवनं सङ्कटात् मुक्तिं सुस्थितिं च प्राप्तम् |
वस्तुतः लीला परमं सत्यम् अवदत्, यत् मामामहाराजाः कारुण्यसिन्धवः एव | बहुवारं न केवलं साधकाः अपितु अन्याः अपि तेषां कृपायाः स्नेहस्य च अनुभवं प्राप्नुवन्ति, इति तु स्पष्टमेव | तेषाम् आशींषि लब्ध्वा जनाः दुर्धरम् अपि सङ्कटम् सम्मुखीकर्तुं शक्नुवन्ति |
मामामहाभागानां जीवने अपि बहूनां रोगाणां कष्टाः आसन् | तेषु एकः तु साॅयनाइडविषप्रयोगसदृशः प्राणघातकः अपि | ते निजसामर्थ्येन एतान् दूरीकर्तुं शक्ताः आसन् | किन्तु ते तथा न अकुर्वन् | तैः सर्वेषां कृते आदर्शः स्थापितः |
ते प्रकृतिनियमान् अनुसृत्य सामान्याः इव चिकित्सालये प्रविश्य परीक्षणानि कृत्वा उपचारादिकष्टान् प्रसह्य रोगकष्टात् क्रमशः एव मुक्ताः जाताः|
अयं लेख: मूलत: स्मृतिप्रसंगः ed. १, २०१८ श्रीवामनराज प्रकाशनेन (प्रकाशन क्रमाङ्कः २४०) प्रकाशित: |लेखक:/सङ्कलक: – सद्गुरु प.पू.श्री दादा | कृपया ३०९ पृष्ठे सौ. लीला हस्मे लिखिता कथा – क्रमाङ्कः ४ विलोक्यताम् |